Shree ganapati atharvashirsha - harih om namaste ganapataye
श्री गणपत्यथर्वशीर्ष || shri ganapatyatharvashirsha || ॥ शान्ति पाठ ॥ || shanti patha || ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ om bhadram karnebhih shrinuyama devah | bhadram pashyemaksha-bhiryajatrah || sthirairangais-tushtuvan-sastanubhih | vyashema devahitam yadayuh || ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ om svasti na indro vriddha-shravah | svasti nah pusha vishvavedah || svastina-starkshyo arishtanemih | svasti no brihaspatir-dadhatu || ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ om tanmam-avatu tad vaktaramavatu avatu mam avatu vaktaram | om shantih shantih shantih || || upanishat || ॥ उपनिषत् ॥ हरिः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि । त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्मा...