Mantra-pushpanjali
मंत्रपुष्पांजली
ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि
प्रथमान्यासन्| ते हं नाकं महिमान:
सचंत यत्र पूर्वे साध्या: संति देवा:
Om Yadnyen Yadnyamayajmt Devastani Dharmani Prathamanyasan |
Te Ha Nakam Mahimanha Sachant Yatra Purve Sadhyaha Santi Devaha
ॐ राजाधिराजाय प्रसह्ये साहिने |
नमो वयं वैश्रवणाय कुर्महे
स मे कामान्कामकामाय मह्यम् |
कामेश्वरो वैश्रवणो ददातु |
कुबेराय वैश्रवणाय |
महाराजाय नम:
Om Rajadhirajay Prasahye Sahine |
Namo Vayam Vaishravanay Kurmahe
Sa Me Kaman-kamakamay Mahyam |
Kameshvaro Vaishravano Dadatu |
Kuberay Vaishravanay |
Maharajay Namah
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं
पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं
समंतपर्यायी स्यात्सार्वभौम: सार्वायुष
आंतादापरार्धात्पृथिव्यै समुद्रपर्यंता या एकराळिति
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति
Om Swasti Samrajyam Bhaujyam Swarajyam Vairajyam Parameshthyam Rajyam Maharajyam-adhipatya-mayam Samanta-paryayi Syatsarvabhaumah Sarvayush
Amtada-parardhat- pruthivyai Samudra-paryanta
Ya Ekaraliti
Tadapyesh Shloko-bhigito Marutah Pariveshtaro Marut-tasya-vasan-gruhe Avi-kshitasya Kamapre-vishwe-devah Sabhasad Iti
एकदंतायविद्महे वक्रंतुडाय धीमहि तन्नोदंती प्रचोदयात्
Ekadantaya-vidmahe Vakratunday Dhimahi Tanno-danti Prachodayat
Comments
Post a Comment