Mantra-pushpanjali

 

मंत्रपुष्पांजली


Mantra-pushpanjali 


ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि 

प्रथमान्यासन्| ते हं नाकं महिमान: 

सचंत यत्र पूर्वे साध्या: संति देवा:

Om Yadnyen Yadnyamayajmt Devastani Dharmani Prathamanyasan | 

Te Ha Nakam Mahimanha Sachant Yatra Purve Sadhyaha Santi Devaha 













ॐ राजाधिराजाय प्रसह्ये साहिने |

नमो वयं वैश्रवणाय कुर्महे

स मे कामान्कामकामाय मह्यम् | 

कामेश्वरो वैश्रवणो ददातु |

कुबेराय वैश्रवणाय |

महाराजाय नम: 

Om Rajadhirajay Prasahye Sahine |

Namo Vayam Vaishravanay Kurmahe 

Sa Me Kaman-kamakamay Mahyam |

Kameshvaro Vaishravano Dadatu | 

Kuberay Vaishravanay | 

Maharajay Namah 


ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं 

पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं 

समंतपर्यायी स्यात्सार्वभौम: सार्वायुष 

आंतादापरार्धात्पृथिव्यै समुद्रपर्यंता या एकराळिति

तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे

आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति







Om Swasti Samrajyam Bhaujyam Swarajyam Vairajyam Parameshthyam Rajyam Maharajyam-adhipatya-mayam Samanta-paryayi Syatsarvabhaumah Sarvayush

Amtada-parardhat- pruthivyai Samudra-paryanta

Ya Ekaraliti

Tadapyesh Shloko-bhigito Marutah Pariveshtaro Marut-tasya-vasan-gruhe Avi-kshitasya Kamapre-vishwe-devah Sabhasad Iti


एकदंतायविद्महे वक्रंतुडाय धीमहि तन्नोदंती प्रचोदयात्

Ekadantaya-vidmahe Vakratunday Dhimahi Tanno-danti Prachodayat


Comments

Popular posts from this blog

Shree ganapati atharvashirsha - harih om namaste ganapataye

Aarati - 27 August 2025 - Day 1

Aarati - 31 August 2025 - Day 5